top of page

Gayatri

 

oṃ bhūr bhuva svaḥ
tát savitúr váreṅyaṃ
bhárgo devásya dhīmahi
dhíyo yó naḥ pracodáyāt

 

Oddajemy cześc (Varenyam) najwyższemu, niepojętemu, Boskiemu Bytowi (Tat), a także twórczej, życiodajnej sile przejawiającej się w słońcu (Savitur).
Medytujemy (Dhimahi) na promiennym (Bhargo) Świetle (Devasya) Boga, które unicestwia wszelką ciemność, niewiedzę i wady. O Boże, prosimy Cię usilnie (Yonah Prachodayat), by Twoje światło zachciało rozjaśnić nasz umysł. (Dhi).

Mantra GAYATRI jest bardzo silną mantrą wedyjską pochodzącą sprzed wielu tysięcy lat. Służy ona od likwidowania negatywnej karmy. Chroni, oczyszcza (również pożywienie) i prowadzi do oświecenia.

 

Tryambakam

tri-ambakam  yajāmahe sugandhim  puṣṭi-vardhanam
urvārukam  iva bandhanāt  mtyos mukṣīya mā amṛtāt

Oddaję cześć trójokiemu Sivie, rozsiewającemu cudowną woń , obdarzającego dobrobytem. Temu, który uwalnia nas od śmierci, a prowadzi ku nieśmiertelności jak ogórek uwolniony od pnącza.

 

 

 

Svasti MANTRĀS

Om bhadram karnebhi  śrunuyāma devāh  /
bhadra
paśyemākśabhiryajatrāh  /

sthirairangaistustuvāmasastanubhi / vyaśema devahita yadāyu //

Om svasti na indro vrddhaśravah svasti na pūsha viśvavedāh /

svasti nastārkśyo arishtanemih / svasti no brihaspatirdadhātu //

Om Śānti Śānti Śānti //

Om tryambakam yājamahe sugandhi pustivardhana /

urvārukamiva bandhanānmrtyormushiya māmrtrāt //

Om namo rudrāya vshnave namah /

3x Pranayama, 3x Omkar

Savit UPĀSANĀ

Om dheya sadāsavitrmaala madhyavart,

narayaah sarasijasana sannivia /

keyuravān makarakualavān krit,

hār hiranmaya vapudhrstaśankhacakra //

Om bhūrbhuva sva/

Om tatsaviturvarenya  bhargodevasya dhmahi

dhiyo yona pracodayat /

Om āpojyot rasomrta / brahmabhurbhuva svarom /

asāvādityo brahma //

tacchayorāvrnmahe / gātumyajñāya / gātuyajñapataye /

daivsvastirastuna / svastiramānuśebhya / urdhvajigātubheajam /

śa no astu dvipade / śa catuspade /

Om namo, brahmane namo astvagnaye nama prthivyai

nama ośadhbhya / namo, vāce namo vācaspataye

namo viave mahate karomi / bhadra no apivatayamana//

Om śannodevrabhaye  āpo bhavantuptaye  śayorabhisravantuna //

Om āpo asmānmātara sundhayantu //

Agnipujanam

Om bhūrbhuva sva /

Om agnirme vāci śrita / vāg hdaye / hdaya mayi /

ahamamte / amta brahmai / Om vāyurme praeśrita

prano hdaye / hdaya mayi / ahamamte / amtam

brahmai / Om sūryorme cakuiśrita / cakuhdaye /

hdayam mayi / ahamamte / amtam brahmai //

Om candramā me maniśrita / mano hdaye / hdaya mayi /

ahamamte / amtam brahmai // Om diśo me śrotre śritā /

śrotram hdaye / hdaya mayi / ahamamte / amtam brahmai //

Om ātma ma atmanisritah / ātma hdaye / hdayam mayi /

ahamamte amtam brahmai // antatihatu amtasya gopā //

Om agnirvaidevānāmavama / viu parama / tadantarenasarvā

anyā devatā // Om nama śipiviāya viave nama //

Om catvārisngā trayoasyapādādveśire saptahastāsoasya

tridhābaddovabhororavtimahodevo martyām āviveśa //

Nityahoma  rano

Om bhūrbhuva sva /

Om tatsaviturvrenyam  bhargodevasya dhmahi

dhiyo yona pracodayat /

Om sūryo-jyotirjyoti-sūryah/ sūryāya jyotie svāhā //

Om āpo jyotirasomtam / brahma bhūrbhuva svarom /

asāvādityo brahma //

tacchamyorāvrnmahe / gātum-yajñāya / gātum yajñapataye /

daiv svastirastuna / svastir mānuebhya / ūrdhvam jigātu bheajam /

śa no astu dvipade / śa catupade /

Om namo, brahmae namo astvagnaye nama prthivyai

nama osadhbhyah / namo, vāce namo vācaspataye

namo viave mahate karomi / bhadra no apivātaya-mana //

Nityahoma  wieczór

Om bhūrbhuva sva /

Om tatsaviturvarenya  bhargodevasya dhmahi

dhiyo yona pracodayat /

Om agnir-jyotir jyoti-agni / agnaye jyotie svāhā //

10x Gayatri w myślach

Om āpo jyotirasomtam / brahma bhūrbhuva svarom /

asāvadityo brahma //

tacchamyoravrnimahe / gātum yajñāya / gātum yajña pataye /

daivi svastirastuna / svastir mānusebhya / ūrdhvam jigātu bheajam /

śa no astu dvipade / śa catupade /

Om namo brahmae namo astvagnaye nama prthivyai

nama oadhbhya / namo, vāce namo vācaspataye

namo viave mahate karomi bhadra no apivātaya mana//

RUDROPASANA

Om sadyojāta prapadyāmi sadyojātāya vai namonama/

bhave bhave nātibhave bhavasvamā bhavodbhavāya namah //

vamadevāya namo jyeshtaya nama sresthāya namo rudrāya namah

kālāya nama kālavikaraāya namo balavikarāya namo, bālāya namo,

balapramathanāya namah sarvabhutadamanāya namo manomanāya namah //

aghorebhyotha ghorebhyo ghoraghoratarebhyah /

sarvebhya sarva sarebhyo namaste astu rudrarupebhyah //

tatpurushāya vidmahe, mahādevāya dhimahi, tannorudra prachodayāt //

isāna sarvavidyānāmisvarah sarvabhutānam brahmādhipatih

brahmanodhipatirbrahmā shivo me astu sadāstivom //

Om tryambaka yajāmahe sugandhi pustivardhanam /

urvārukamiva bandhanānmtyormukshiya māmrtāt //

Om namo rudrāya vishnave namah /

Om rta satyam parambrahma purua krsnapingala /

ūrdhvareta virupāksa visvarupāya vai namonama /

sarvo vai rudrastasmai rudrāya namo astu /

puruso vai rudrastanmaho namo nama /

viśva bhutam bhuvana chitra bahudhā jāta jāyamanamchayat

sarvo hyea rudrastasmai rudrāya namo astu /

kadrudrāya prachetase, meehustamāya tavyase, vochema samtama hde /

sarvohyea rudrastasmai rudrāya namo astu //

Om namo rudraya viave nama //

Agni UPASTHĀNĀ

(Uttara Samidh Samarpana)

Om agnetvam no antama utatrātāśivobhavā varuthya /

vasuragnirvasuśrava acchanakidyumattammamrayindā //

Om agne naya supathārāye asman viśvānideva vayunāni vidvān /

yuyodhyasmat juhuranāmeno bhuyihām te nama uktim vidhema //

anā asminnanrā parasmin trtye loke anāh syāma /

ye devayānā uta pitryāā sarvānpatho anā ākyema //

Parisamuhanam Paryuksanam

Om bhūrbhuva svāhā /

yatte pavitramarciyagne vitatamantarā / brahma tena punihina //

yatte pavitramarcivadagne tena punhinah / brahma savai punhina //

ubhabhyamdevasahita pavitrenasavena ca / mām punhi viśvata //

tribhivandevasavitaryarithai somadhāmabhi / agnedaksai

punihna // punantu mām devajana punantu vasavo dhiyā /

visvedevah punta mām jātaveda punhima //

Om viśvāninodurgahājātaveda /

Om sindhu nanāvaduritātipari /

Om agne atrivannamasāgāna /

Om asmākam bodhyavitātanūnām /

Om yastvāhdākiriamānyamāna /

Om amartyam martyojohavmi /

Om jātavedoyaśo asmāsudhehi /

Om prajābhiragne amrtatvamaśyām /

yasmaitvam suktejātaveda ulokamagne kava syonam /

aśvinam suputriam vravantam gomantamraim naśatesvasti //

Samaropa

(ostatnia część)

Om camesvarascameyajñopacate namaśca /

yattenyūnam tasmaita upayattetiriktam tasmai te nama //

Om svasti, śraddhām, medhām, yaśa, prajñām, vidyām,

buddhim, śriyam, balam, āyuyam, teja, ārogyam, dehi

me havyavāhana / dehi me havyavāhana om nama iti //

Visarjanam

(pożegnanie)

pramādātkurvatām karma pracyavetādhvareu yat /

smaraādeva tadvio sampūram syāditiśruti /

caturbhiśca caturbhiśca dvābhyām pañcabhireva ca /

hūyate ca punardvābhyām sa me viu prasdatu /​

Om tatsat brahmārpaamastu /

vaa te visnavāsa akrnomitan mejuasvaśipiviahavyam /

vardhantutvāsuhutayogiromeyuyam pāta svastibhi sadāna /

viave namo viave namo viave nama //

3x:

krishnāya vāsudevāya haraye paramātmane​

pranatakleśanāśaya govindāya namonamah //

bottom of page